You are currently viewing NCERT Solutions for Class 6 Sanskrit Chapter 11

NCERT Solutions for Class 6 Sanskrit Chapter 11

NCERT Solutions for Class 6 Sanskrit Chapter 7

NCERT Class 6 Sanskrit Chapter 11 solutions are available here. This solution includes questions, answers, images, descriptions of the complete chapter 11 Class 6 Sanskrit. If you’re a Class 6 student who uses NCERT Textbook to learn Sanskrit, You will look for answers after you have learned the lesson

NCERT Solutions for Class 6 Sanskrit Chapter 11

You should also see a summary of Chapter 11 for a better understanding of chapter 11, Sanskrit, Class 6.

Class6
SubjectSanskrit
BookRuchira
Chapter Number11

Class 6 NCERT Solution Chapter 11

Q.1: उच्चारणं कुरुत-
NCERT Solutions for Class 6 Sanskrit Chapter 11
Ans : DIY 
Q.2: श्लोकांशान् योजयत-
NCERT Solutions for Class 6 Sanskrit Chapter 11
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 11 
Q.3: उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-
NCERT Solutions for Class 6 Sanskrit Chapter 11
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 11 
Q.4: मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
रविः	वस्त्राणि   जर्जरम्   अधिकम्   पृथ्वी   पिपासा
वसनानि	………………………
सूर्य	………………………
तृषा	………………………
विपुलम्	………………………
जीर्णम्	………………………
धरित्री	………………………
Ans : वसनानि - वस्त्राणि
सूर्य - रविः
तृषा - पिपासा
विपुलम्	- अधिकम्
जीर्णम् - जर्जरम्
धरित्री	- पृथ्वी 
Q.5: मञ्जूषातः विलोमपदानि चित्वा लिखत-
धनिकम्	नीरसा	अक्षमम्	दुःखम्	शीते	पार्श्वे
सुखम्	………………………
दूरे	………………………
निर्धनम्	………………………
क्षमम्	………………………
ग्रीष्मे	………………………
सरसा	………………………
Ans : सुखम्	 - दुःखम्
दूरे - पार्श्वे
निर्धनम्	- धनिकम्
क्षमम् - अक्षमम्
ग्रीष्मे - शीते
सरसा - नीरसा 
Q.6: प्रश्नानाम् उत्तराणि लिखत-
(क) कृषकाः केन क्षेत्राणि कर्षन्ति?
(ख) केषां कर्मवीरत्वं न नश्यति?
(ग) श्रमेण का सरसा भवति?
(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?
(ङ) कृषकात् दूरे किं तिष्ठति?
Ans : (क) कृषकाः हलेन कुदालेन च क्षेत्राणि कर्षन्ति।
(ख) कृषिकाणां कर्मवीरत्वं न नश्यति।
(ग) श्रमेण धारित्री सरसा भवति।
(घ) कृषकाः सर्वेभ्यः शाकम्, अन्नम्, दुग्धम् च यच्छन्ति।
(ङ) कृषकात् दूरे सुखम् तिष्ठति। 

Official Site: https://ncert.nic.in

Class 6 NCERT Solutions

Leave a Reply