You are currently viewing NCERT Solutions for Class 6 Sanskrit Chapter 3

NCERT Solutions for Class 6 Sanskrit Chapter 3

NCERT Solutions for Class 6 Sanskrit Chapter 3

NCERT Class 6 Sanskrit Chapter 3 solutions Ruchira are available here. This solution includes questions, answers, images, descriptions of the complete chapter 3 Class 6 Sanskrit. If you’re a Class 6 student who uses NCERT Textbook to learn Sanskrit, You will look for Chapter 3 answers after you have learned the lesson

NCERT Solutions for Class 6 Sanskrit Chapter 3

You should also see a summary of Chapter 3 for a better understanding of chapter 3, Sanskrit, Class 6.

Class6
SubjectSanskrit
BookRuchira
Chapter Number3
Chapter Nameअकारान्त – नपुंसकलिंग

Class 6 NCERT Solution Chapter 3

Q.1: (क) उच्चारणं कुरुत।
NCERT Solutions for Class 6 Sanskrit Chapter 3
(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।
NCERT Solutions for Class 6 Sanskrit Chapter 3
Ans : (क) DIY
(ख) DIY 
Q.2: (क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
यथा-
NCERT Solutions for Class 6 Sanskrit Chapter 3
(ख) अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
यथा-
व्यजनम्	  =	व् + य् + अ + ज् + अ + न् + अ + म्
पुस्तकम्	  =
भित्तिकम्	  =
नूतनानि	  =
वातायनम् =
उपनेत्रम् =
Ans : (क)
NCERT Solutions for Class 6 Sanskrit Chapter 3
(ख) व्यजनम्	= व् + य् + अ + ज् + अ + न् + अ + म्
पुस्तकम्	= प् + उ + स् + त् + अ + क् + अ + म्
भित्तिकम्	= भ् + इ + त् + त् + इ + क् + अ + म्
नूतनानि	= न् + ऊ + त् + अ + न् + आ + न् + इ
वातायनम् = व् + आ + त् + आ + य् + अ + न् + अ + म्
उपनेत्रम् = उ + प् + अ + न + ए + त् + र् + अ + म् 
Q.3: चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
NCERT Solutions for Class 6 Sanskrit Chapter 3
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 3 
Q.4: चित्रं दृष्ट्वा उत्तरं लिखत-
NCERT Solutions for Class 6 Sanskrit Chapter 3
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 3 
Q.5: निर्देशानुसारं वाक्यानि रचयत −
यथा-एतत् पतति।	(बहुवचने)	–	एतानि पतन्ति।
(क) एते पर्णे स्तः।	(बहुवचने)	–	……………………………………….
(ख) मयूरः नृत्यति।	(बहुवचने)	–	……………………………………….
(ग) एतानि यानानि।	(द्विवचने)	–	……………………………………….
(घ) छात्रे लिखतः।	(बहुवचने)	–	……………………………………….
(ङ) नारिकेलं पतति।	(द्विवचने)	–	……………………………………….
Ans : यथा-
एतत् पतति।		(बहुवचने)	–	एतानि पतन्ति।
(क) एते पर्णे स्तः।	(बहुवचने)	–	एतानि पर्णानि सन्ति।
(ख) मयूरः नृत्यति।	(बहुवचने)	–	मयूराः नृत्यन्ति।
(ग) एतानि यानानि।	(द्विवचने)	–	एते यानम्।
(घ) छात्रे लिखतः।	(बहुवचने)	–	छात्राः लिखन्ति।
(ङ) नारिकेलं पतति।	(द्विवचने)	–	नारिकेले पततः । 
Q.6: उचितपदानि संयोज्य वाक्यानि रचयत-
NCERT Solutions for Class 6 Sanskrit Chapter 3
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 3 

Official Site: https://ncert.nic.in

Class 6 NCERT Solutions

Leave a Reply