You are currently viewing NCERT Solutions for Class 6 Sanskrit Chapter 9

NCERT Solutions for Class 6 Sanskrit Chapter 9

NCERT Solutions for Class 6 Sanskrit Chapter 7

NCERT Class 6 Sanskrit Chapter 9 solutions are available here. This solution includes questions, answers, images, descriptions of the complete chapter 9 Class 6 Sanskrit. If you’re a Class 6 student who uses NCERT Textbook to learn Sanskrit, You will look for answers after you have learned the lesson

NCERT Solutions for Class 6 Sanskrit Chapter 9

You should also see a summary of Chapter 9 for a better understanding of chapter 9, Sanskrit, Class 6.

Class6
SubjectSanskrit
BookRuchira
Chapter Number9

Class 6 NCERT Solution Chapter 9

Q.1: उच्चारणं कुरुत-
NCERT Solutions for Class 6 Sanskrit Chapter 9
Ans : DIY 
Q.2: निर्देशानुसारं परिवर्तनं कुरुत-
यथा-
अहं क्रीडामि।		–	(बहुवचने)	–	वयं क्रीडामः।
(क) अहं नृत्यामि।	–	(बहुवचने)	–	………………………………
(ख) त्वं पठसि।		–	(बहुवचने)	–	………………………………
(ग) युवां गच्छथः।	–	(एकवचने)	–	………………………………
(घ) अस्माकं पुस्तकानि।	–	(एकवचने)	–	………………………………
(ङ) तव गृहम्।	–		(द्विवचने)	–	………………………………
Ans : यथा- अहं क्रीडामि।	–	(बहुवचने)	–	वयं क्रीडामः।
(क) अहं नृत्यामि।	–	(बहुवचने)	–	वयं नृत्यामः
(ख) त्वं पठसि।		–	(बहुवचने)	–	यूयम् पठथ
(ग) युवां गच्छथः।	–	(एकवचने)	– 	त्वं गच्छसि
(घ) अस्माकं पुस्तकानि।	–	(एकवचने)	–	मम पुस्तकम्
(ङ) तव गृहम्।		–	(द्विवचने)	–	युवयोः गृहे 
Q.3: कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत-
(क) ……………………. पठामि। (वयम्/अहम्)
(ख) ……………………. गच्छथः। (युवाम्/यूयम्)
(ग) एतत् ………………… पुस्तकम्। (माम्/मम)
(घ) ……………………….. क्रीडनकानि। (युष्मान्/युष्माकम्)
(ङ) ……………………….. छात्रे स्वः। (वयम्/आवाम्)
Ans : (क) अहम् पठामि। (वयम्/अहम्)
(ख) युवाम् गच्छथः। (युवाम्/यूयम्)
(ग) एतत् मम पुस्तकम्। (माम्/मम)
(घ) युष्मान् क्रीडनकानि। (युष्मान्/युष्माकम्)
(ङ) आवाम् छात्रे स्वः। (वयम्/आवाम्) 
Q.4: अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-
NCERT Solutions for Class 6 Sanskrit Chapter 9
Ans : (क) यूयम् शिक्षिकां  नंस्यथ।
(ख) वयम् चित्राणि रचयामः।
(ग) युवाम् कथां कथयिष्यथः।
(घ) अहम् दूरदर्शनं पश्यामि।
(ङ) त्वम्  लेखं  लेखिष्यसि।
(च) आवाम्  पुस्तकं  पठिष्यावः। 
Q.5: उचितपदैः वाक्यनिर्माणं कुरुत-
मम	तव	आवयोः	युवयोः	अस्माकम्	युष्माकम्
यथा -
एषा मम पुस्तका।
(क) एतत् ……………………. गृहम्
(ख) ……………………. मैत्री दृढा
(ग) एषः ………………… विद्यालयः।
(घ) एषा ……………………….. अध्यापिका।
(ङ) भारतम् ……………………….. देशः।
(च) एतानि ………………………… पुस्तकानि।
Ans : (क) एतत् मम गृहम् ।
(ख) आवयोः. मैत्री दृढा ।
(ग) एषः  तव विद्यालयः।
(घ) एषा युवयोः अध्यापिका ।
(ङ) भारतम् अस्माकम् देशः ।
(च) एतानि युष्माकम् पुस्तकानि । 
Q.6: वाक्यानि रचयत-
NCERT Solutions for Class 6 Sanskrit Chapter 9
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 9 
Q.7: एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
यथा-
एषः	एते
सः	……………………………
ताः	……………………………
त्वम्	……………………………
एताः	……………………………
तव	……………………………
अस्माकम्	……………………………
तानि	……………………………
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 9 

Official Site: https://ncert.nic.in

Class 6 NCERT Solutions

Leave a Reply