NCERT Class 6 Sanskrit Chapter 9 solutions are available here. This solution includes questions, answers, images, descriptions of the complete chapter 9 Class 6 Sanskrit. If you’re a Class 6 student who uses NCERT Textbook to learn Sanskrit, You will look for answers after you have learned the lesson
CBSE Study Material Class 10 & 12 | |
Class 10th | Class 12th |
Syllabus | Syllabus |
Sample Papers | Sample Papers |
Question Papers | Question Papers |
Topper Answer Sheet | Topper Answer Sheet |
NCERT Study Material (Class 1- 12) | |
NCERT Notes | NCERT Solutions |
NCERT Books | English Grammar |
You should also see a summary of Chapter 9 for a better understanding of chapter 9, Sanskrit, Class 6.
Class | 6 |
Subject | Sanskrit |
Book | Ruchira |
Chapter Number | 9 |
Q.1: उच्चारणं कुरुत-
Ans : DIY
Q.2: निर्देशानुसारं परिवर्तनं कुरुत- यथा- अहं क्रीडामि। – (बहुवचने) – वयं क्रीडामः। (क) अहं नृत्यामि। – (बहुवचने) – ……………………………… (ख) त्वं पठसि। – (बहुवचने) – ……………………………… (ग) युवां गच्छथः। – (एकवचने) – ……………………………… (घ) अस्माकं पुस्तकानि। – (एकवचने) – ……………………………… (ङ) तव गृहम्। – (द्विवचने) – ………………………………
Ans : यथा- अहं क्रीडामि। – (बहुवचने) – वयं क्रीडामः। (क) अहं नृत्यामि। – (बहुवचने) – वयं नृत्यामः (ख) त्वं पठसि। – (बहुवचने) – यूयम् पठथ (ग) युवां गच्छथः। – (एकवचने) – त्वं गच्छसि (घ) अस्माकं पुस्तकानि। – (एकवचने) – मम पुस्तकम् (ङ) तव गृहम्। – (द्विवचने) – युवयोः गृहे
Q.3: कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत- (क) ……………………. पठामि। (वयम्/अहम्) (ख) ……………………. गच्छथः। (युवाम्/यूयम्) (ग) एतत् ………………… पुस्तकम्। (माम्/मम) (घ) ……………………….. क्रीडनकानि। (युष्मान्/युष्माकम्) (ङ) ……………………….. छात्रे स्वः। (वयम्/आवाम्)
Ans : (क) अहम् पठामि। (वयम्/अहम्) (ख) युवाम् गच्छथः। (युवाम्/यूयम्) (ग) एतत् मम पुस्तकम्। (माम्/मम) (घ) युष्मान् क्रीडनकानि। (युष्मान्/युष्माकम्) (ङ) आवाम् छात्रे स्वः। (वयम्/आवाम्)
Q.4: अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-
Ans : (क) यूयम् शिक्षिकां नंस्यथ। (ख) वयम् चित्राणि रचयामः। (ग) युवाम् कथां कथयिष्यथः। (घ) अहम् दूरदर्शनं पश्यामि। (ङ) त्वम् लेखं लेखिष्यसि। (च) आवाम् पुस्तकं पठिष्यावः।
Q.5: उचितपदैः वाक्यनिर्माणं कुरुत- मम तव आवयोः युवयोः अस्माकम् युष्माकम् यथा - एषा मम पुस्तका। (क) एतत् ……………………. गृहम् (ख) ……………………. मैत्री दृढा (ग) एषः ………………… विद्यालयः। (घ) एषा ……………………….. अध्यापिका। (ङ) भारतम् ……………………….. देशः। (च) एतानि ………………………… पुस्तकानि।
Ans : (क) एतत् मम गृहम् । (ख) आवयोः. मैत्री दृढा । (ग) एषः तव विद्यालयः। (घ) एषा युवयोः अध्यापिका । (ङ) भारतम् अस्माकम् देशः । (च) एतानि युष्माकम् पुस्तकानि ।
Q.6: वाक्यानि रचयत-
Ans :
Q.7: एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत- यथा- एषः एते सः …………………………… ताः …………………………… त्वम् …………………………… एताः …………………………… तव …………………………… अस्माकम् …………………………… तानि ……………………………
Ans :
Official Site: https://ncert.nic.in
HBSE Compartmental Admit Card 2021: Haryana Board of Secondary Education (Board of Secondary Education, Haryana), BSEH…
Himachal Pradesh Board of School Education has released the Himachal Board 10th Date Sheet 2021 of the Board Examination…
Board examination and other examinations are conducted in the state by Himachal Pradesh School Education Board . Board…
Get Himachal Pradesh Board Latest News and Updates along with exam resources like Time Table,…
Get Haryana Board Latest News and Updates along with exam resources like Time Table, Result,…
The Xavier School of Management (XLRI) is set to release the result of XAT 2021…
This website uses cookies.