You are currently viewing NCERT Solutions for Class 6 Sanskrit Chapter 5

NCERT Solutions for Class 6 Sanskrit Chapter 5

NCERT Solutions for Class 6 Sanskrit Chapter 5

NCERT Class 6 Sanskrit Chapter 5 solutions are available here. This solution includes questions, answers, images, descriptions of the complete chapter 5 Class 6 Sanskrit. If you’re a Class 6 student who uses NCERT Textbook to learn Sanskrit, You will look for answers after you have learned the lesson

NCERT Solutions for Class 6 Sanskrit Chapter 5

You should also see a summary of Chapter 5 for a better understanding of Ruchira book chapter 5 Sanskrit, Class 6.

Class6
SubjectSanskrit
BookRuchira
Chapter Number5

Class 6 NCERT Solution Chapter 5

Q.1: वचनानुसारं रिक्तस्थानानि पूरयत-
NCERT Solutions for Class 6 Sanskrit Chapter 5
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 5 
Q.2: कोष्ठकेषु प्रदत्तशब्देषु उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
यथा- अहं रोटिकां खादामि। (रोटिका)
(क) त्वं ……………………. पिबसि। (जल)
(ख) छात्रः ……………………. पश्यति। (दूरदर्शन)
(ग) वृक्षाः ………………… पिबन्ति। (पवन)
(घ) ताः ……………………….. लिखन्ति। (कथा)
(ङ) आवाम् ……………………….. गच्छावः। (जन्तुशाला)
Ans : (क) त्वं जलं पिबसि। (जल)
(ख) छात्रः दूरदर्शनं पश्यति। (दूरदर्शन)
(ग) वृक्षाः पवनं पिबन्ति। (पवन)
(घ) ताः कथां लिखन्ति। (कथा)
(ङ) आवाम् जन्तुशालां गच्छावः। (जन्तुशाला) 
Q.3: अधोलिखितेषु वाक्येषु कर्तृपदानि चिनुत-
(क) वृक्षाः नभः शिरस्सु वहन्ति।
(ख) विहगाः वृक्षेषु कूजन्ति।
(ग) पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।
(घ) कृषकः अन्नानि उत्पादयति।
(ङ) सरोवरे मत्स्याः सन्ति।
Ans : (क) वृक्षाः
(ख) विहगाः
(ग) वृक्षाः
(घ) कृषकः
(ङ) मत्स्याः 
Q.4: प्रश्नानामुत्तराणि एकपदेन लिखत-
(क) वृक्षाः कैः पातालं स्पृश्यन्ति?
(ख) वृक्षाः किं रचयन्ति?
(ग) विहगाः कुत्र आसीनाः।
(घ) कौतुकेन वृक्षाः किं पश्यन्ति?
Ans : (क) वृक्षाः पादैः पातालं स्पृश्यन्ति।
(ख) वृक्षाः वनम् रचयन्ति।
(ग) विहगाः शाखादोला आसीनाः।
(घ) कौतुकेन वृक्षाः पयोदर्पणे स्वप्रतिबिम्बम् पश्यन्ति। 
Q.5: समुचितैः पदैः रिक्तस्थानानि पूरयत-
NCERT Solutions for Class 6 Sanskrit Chapter 5
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 5 
Q.6: भिन्नप्रकृतिकं पदं चिनुत-
(क) गङ्गा, लता, यमुना, नर्मदा।
(ख) उद्यानम्, कुसुमम्, फलम्, चित्रम्।
(ग) लेखनी, तूलिका, चटका, पाठशाला।
(घ) आम्रम्, कदलीफलम्, मोदकम्, नारङ्गम्।
Ans : (क) लता
(ख) चित्रम्
(ग) चटका
(घ) मोदकम् 

Official Site: https://ncert.nic.in

Class 6 NCERT Solutions

Leave a Reply