You are currently viewing NCERT Solution for Class 6 Sanskrit Chapter 2

NCERT Solution for Class 6 Sanskrit Chapter 2

NCERT Solution for Class 6 Sanskrit Chapter 2

NCERT Class 6 Sanskrit Chapter 2 Ruchira solutions are available here. This solution includes questions, answers, images, descriptions of the complete chapter 2 Class 6 Sanskrit. If you’re a Class 6 student who uses NCERT Textbook to learn Sanskrit, You will look for answers of chapter 2 after you have learned the lesson

NCERT Solutions for Class 6 Sanskrit Chapter 2

You should also see a summary of Chapter 2 for a better understanding of chapter 2, Sanskrit, Class 6.

Class6
SubjectSanskrit
BookRuchira
Chapter Number2
Chapter Name शब्दपरिचय

Class 6 NCERT Solutions Sanskrit Chapter 2

Q.1: (क) उच्चारणं कुरुत।
NCERT Solution for Class 6 Sanskrit Chapter 2
(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।
NCERT Solution for Class 6 Sanskrit Chapter 2
Ans : (क) DIY
(ख) DIY 
Q.2: (क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
NCERT Solution for Class 6 Sanskrit Chapter 2
(ख) पदानां वर्णविच्छेदं प्रदर्शयत-
NCERT Solution for Class 6 Sanskrit Chapter 2
Ans : (क)
NCERT Solution for Class 6 Sanskrit Chapter 2
(ख)
चटके	=	च् + अ + ट् + अ + क् + ए
धाविकाः	=	ध + आ + व् + इ + क् + आः
कुञ्चिका	=	क् + उ + ञ् + च् + इ + क् + आ
खट्वा	=	ख् + अ + ट् + व् + आ
छुरिका	=	छ् + उ + र् + इ + क् + आ 
Q.3: चित्रं दृष्ट्वा संस्कृतपदं लिखत-
NCERT Solution for Class 6 Sanskrit Chapter 2
Ans : NCERT Solution for Class 6 Sanskrit Chapter 2 
Q.4: वचनानुसारं रिक्तस्थानानि पूरयत-
NCERT Solution for Class 6 Sanskrit Chapter 2
Ans : NCERT Solution for Class 6 Sanskrit Chapter 2 
Q.5: कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
यथा- बालिका पठित। (बालिका/बालिकाः)
(क) ……………… चरतः। (अजाः/अजे)
(ख) ……………… सन्ति। (द्विचक्रिके/द्विचक्रिकाः)
(ग) ……………… चलति। (नौके/नौका)
(घ) ……………… अस्ति। (सूचिके/सूचिका)
(ङ) ……………… उत्पतन्ति। (मक्षिकाः/मक्षिके)
Ans : (क) अजेः चरतः। (अजाः/अजे)
(ख) द्विचक्रिका सन्ति। (द्विचक्रिके/द्विचक्रिकाः)
(ग) नौका चलति। (नौके/नौका)
(घ) सूचिका अस्ति। (सूचिके/सूचिका)
(ङ) मक्षिकाः उत्पतन्ति। (मक्षिकाः/मक्षिके) 
Q.6: सा, ते, ता: इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
यथा-	 लता अस्ति।	–	सा        अस्ति।
(क)	महिलाः धावन्ति।	–	…………… धावन्ति।
(ख)	सुधा वदति।	–	……………. वदति।
(ग)	जवनिके दोलतः।	–	……………. दोलतः।
(घ)	पिपीलिकाः चलन्ति।	–	……………. चलन्ति।
(ङ)	चटके कूजतः।	–	…………….. कूजतः।
Ans : NCERT Solution for Class 6 Sanskrit Chapter 2 
Q.7: मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
NCERT Solution for Class 6 Sanskrit Chapter 2
(क) ………………. सन्ति।
(ख) ………………… पश्यति।
(ग) ………………… लिखति।
(घ) ………………… गर्जन्ति।
(ङ) ………………… चलति।
Ans : (क) पुष्पमालाः सन्ति।
(ख) बालकः पश्यति।
(ग) लेखिका लिखति।
(घ) सिंहाः गर्जन्ति।
(ङ) त्रिचक्रिका चलति। 
Q.8: मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
गायतः	नृत्यति	लिखन्ति	पश्यन्ति	विहरतः
(क) सौम्या ……………. ।
(ख) चटके ………………।
(ग) बालिके ……………..।
(घ) छात्राः ………………।
(ङ) जनाः ………………।
Ans : (क) सौम्या नृत्यति ।
(ख) चटके विहरतः।
(ग) बालिके गायतः।
(घ) छात्राः लिखन्ति।
(ङ) जनाः पश्यन्ति। 

Official Site: https://ncert.nic.in

Class 6 NCERT Solutions

Leave a Reply