You are currently viewing NCERT Solutions for Class 6 Sanskrit Chapter 1

NCERT Solutions for Class 6 Sanskrit Chapter 1

NCERT Solutions for Class 6 Sanskrit Chapter 1

NCERT Class 6 Sanskrit Chapter 1 solutions are available here. This solution includes questions, answers, images, descriptions of the complete chapter 1 Class 6 Sanskrit. If you’re a Class 6 student who uses NCERT Textbook to learn Sanskrit, You will look for answers after you have learned the lesson

NCERT Solutions for Class 6 Sanskrit Chapter 1

You should also see a summary of Chapter 1 for a better understanding of chapter 1, Sanskrit, Class 6.

nskrit, Class 6.

Class6
SubjectSanskrit
BookRuchira
Chapter Number1
Chapter Name शब्दपरिचय

Class 6 NCERT Solution Chapter 1

Q.1: (क) उच्चारणं कुरुत।
NCERT Solutions for Class 6 Sanskrit Chapter 1
(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।
NCERT Solutions for Class 6 Sanskrit Chapter 1
Ans : (क)  DIY
(ख) ​ DIY 
Q.2: (क) वर्णसंयोजनेन पदं लिखत-
NCERT Solutions for Class 6 Sanskrit Chapter 1
(ख) पदानां वर्णविच्छेदं प्रदर्शयत-
NCERT Solutions for Class 6 Sanskrit Chapter 1
Ans : (क)
NCERT Solutions for Class 6 Sanskrit Chapter 1
ख)
सीव्यति	=	स् + ई + व् + य् + त् + इ
वर्णाः	=	व् + अ + र् + ण् + आः
कुक्कुरौ	=	क् + उ + क् + क् + उ + र् + औ
मयूराः	=	म् + अ + य् + ऊ + र् + आः
बालकः	=	ब् + आ + ल् + क् + अः 
Q.3: उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- यथा-
NCERT Solutions for Class 6 Sanskrit Chapter 1
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 1 
Q.4: चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
NCERT Solutions for Class 6 Sanskrit Chapter 1
NCERT Solutions for Class 6 Sanskrit Chapter 1
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 1 
Q.5: चित्रं दृष्टवा उत्तरं लिखत-
NCERT Solutions for Class 6 Sanskrit Chapter 1
NCERT Solutions for Class 6 Sanskrit Chapter 1
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 1 
Q.6: पदानि संयोज्य वाक्यानि रचयत-
NCERT Solutions for Class 6 Sanskrit Chapter 1
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 1 
Q.7: मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
NCERT Solutions for Class 6 Sanskrit Chapter 1
क)	मयूराः …………….।	(घ)	सिंहौ …………………।
(ख)	गजौ ………………।	(ङ)	वानरः ………………..।
(ग)	वृक्षाः ………………।	(च)	अश्वः …………………।
Ans : (क)	मयूराः नृत्यन्ति।	(घ)	सिंहौ गर्जतः।
(ख)	गजौ चलतः।	(ङ)	वानरः खादति।
(ग)	वृक्षाः फलन्ति।	(च)	अश्वः धावति। 
Q.8: सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
यथा-	अश्वः धावति।	–	सः धावति।
(क)	गजाः चलन्ति।	–	……………. चलन्तिः।
(ख)	छात्रौ पठतः।	–	…………….. पठतः।
(ग)	वानराः क्रीडन्ति।	–	……………. क्रीडन्ति।
(घ)	गायकः गायति।	–	……………. गायति।
(ङ)	मयूराः नृत्यन्ति।	–	……………. नृत्यन्ति।
Ans : (क)	गजाः चलन्ति।	–	ते चलन्तिः।
(ख)	छात्रौ पठतः।	–	तौ पठतः।
(ग)	वानराः क्रीडन्ति।	–	ते क्रीडन्ति।
(घ)	गायकः गायति।	–	सः गायति।
(ङ)	मयूराः नृत्यन्ति।	–	ते नृत्यन्ति। 

Official Site: https://ncert.nic.in

Class 6 NCERT Solutions

Leave a Reply