NCERT Class 6 Sanskrit Chapter 1 solutions are available here. This solution includes questions, answers, images, descriptions of the complete chapter 1 Class 6 Sanskrit. If you’re a Class 6 student who uses NCERT Textbook to learn Sanskrit, You will look for answers after you have learned the lesson
CBSE Study Material Class 10 & 12 | |
Class 10th date Sheet 2021 - Released | Class 12th date sheet - Released |
Class 10th | Class 12th |
Syllabus | Syllabus |
Sample Papers | Sample Papers |
Question Papers | Question Papers |
Topper Answer Sheet | Topper Answer Sheet |
NCERT Study Material (Class 1- 12) | |
NCERT Notes | NCERT Solutions |
NCERT Books | English Grammar |
NCERT Solutions for Class 6 Sanskrit Chapter 1
You should also see a summary of Chapter 1 for a better understanding of chapter 1, Sanskrit, Class 6.
nskrit, Class 6.
Class | 6 |
Subject | Sanskrit |
Book | Ruchira |
Chapter Number | 1 |
Chapter Name | शब्दपरिचय |
Class 6 NCERT Solution Chapter 1
Q.1: (क) उच्चारणं कुरुत।(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।
Ans : (क) DIY (ख) DIY
Q.2: (क) वर्णसंयोजनेन पदं लिखत-(ख) पदानां वर्णविच्छेदं प्रदर्शयत-
Ans : (क)ख) सीव्यति = स् + ई + व् + य् + त् + इ वर्णाः = व् + अ + र् + ण् + आः कुक्कुरौ = क् + उ + क् + क् + उ + र् + औ मयूराः = म् + अ + य् + ऊ + र् + आः बालकः = ब् + आ + ल् + क् + अः
Q.3: उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- यथा-
Ans :![]()
Q.4: चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-![]()
Ans :![]()
Q.5: चित्रं दृष्टवा उत्तरं लिखत-![]()
Ans :![]()
Q.6: पदानि संयोज्य वाक्यानि रचयत-
Ans :![]()
Q.7: मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-क) मयूराः …………….। (घ) सिंहौ …………………। (ख) गजौ ………………। (ङ) वानरः ………………..। (ग) वृक्षाः ………………। (च) अश्वः …………………।
Ans : (क) मयूराः नृत्यन्ति। (घ) सिंहौ गर्जतः। (ख) गजौ चलतः। (ङ) वानरः खादति। (ग) वृक्षाः फलन्ति। (च) अश्वः धावति।
Q.8: सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत- यथा- अश्वः धावति। – सः धावति। (क) गजाः चलन्ति। – ……………. चलन्तिः। (ख) छात्रौ पठतः। – …………….. पठतः। (ग) वानराः क्रीडन्ति। – ……………. क्रीडन्ति। (घ) गायकः गायति। – ……………. गायति। (ङ) मयूराः नृत्यन्ति। – ……………. नृत्यन्ति।
Ans : (क) गजाः चलन्ति। – ते चलन्तिः। (ख) छात्रौ पठतः। – तौ पठतः। (ग) वानराः क्रीडन्ति। – ते क्रीडन्ति। (घ) गायकः गायति। – सः गायति। (ङ) मयूराः नृत्यन्ति। – ते नृत्यन्ति।
Official Site: https://ncert.nic.in