You are currently viewing NCERT Solutions for Class 6 Sanskrit Chapter 12

NCERT Solutions for Class 6 Sanskrit Chapter 12

NCERT Solutions for Class 6 Sanskrit Chapter 7

NCERT Class 6 Sanskrit Chapter 12 solutions are available here. This solution includes questions, answers, images, descriptions of the complete chapter 12 Class 6 Sanskrit. If you’re a Class 6 student who uses NCERT Textbook to learn Sanskrit, You will look for answers after you have learned the lesson

NCERT Solutions for Class 6 Sanskrit Chapter 12

You should also see a summary of Chapter 12 for a better understanding of chapter 12, Sanskrit, Class 6.

Class6
SubjectSanskrit
BookRuchira
Chapter Number12

Class 6 NCERT Solution Chapter 12

Q.1: उच्चारणं कुरुत-
NCERT Solutions for Class 6 Sanskrit Chapter 12
NCERT Solutions for Class 6 Sanskrit Chapter 12
Ans : DIY 
Q.2: प्रश्नानाम् उत्तराणि लिखत-
(क) कति बालकाः स्नानाय अगच्छन्?
(ख) ते स्नानाय कुत्र अगच्छन्?
(ग) ते कं निश्चयम् अकुर्वन्?
(घ) मार्गे कः आगच्छत्?
(ङ) पथिकः किम् अवदत्?
Ans : (क) दश बालकाः स्नानाय अगच्छन्।
(ख) ते स्नानाय नदीम् अगच्छन्।
(ग) ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।
(घ) मार्गे पथिकः आगच्छत्।
(ङ) पथिकः अवदत् दशमः त्वम् असि इति। 
Q.3: शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
NCERT Solutions for Class 6 Sanskrit Chapter 12
NCERT Solutions for Class 6 Sanskrit Chapter 12
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 12
NCERT Solutions for Class 6 Sanskrit Chapter 12 
Q.4: मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
गणयित्वा	श्रृत्वा	दृष्ट्वा	कृत्वा	गृहीत्वा	तीर्त्वा
(क) ते बालकाः …………. नद्याः उत्तीर्णः।
(ख) पथिकः बालकान् दुःखितान् …………. अपृच्छत्।
(ग) पुस्तकानि …………. विद्यालयं गच्छ।
(घ) पथिकस्य वचनं …………. सर्वे प्रमुदिताः गृहम् अगच्छन्।
(ङ) पथिकः बालकान् …………. अकथयत् दशमः त्वम् असि।
(च) मोहनः कार्यं ………………. गृहं गच्छति।
Ans : (क) ते बालकाः तीर्त्वा नद्याः उत्तीर्णः।
(ख) पथिकः बालकान् दुःखितान् दृष्ट्वा अपृच्छत्।
(ग) पुस्तकानि गृहीत्वा विद्यालयं गच्छ।
(घ) पथिकस्य वचनं श्रृत्वा सर्वे प्रमुदिताः गृहम् अगच्छन्।
(ङ) पथिकः बालकान् गणयित्वा अकथयत् दशमः त्वम् असि।
(च) मोहनः कार्यं कृत्वा गृहं गच्छति। 
Q.5: चित्राणि दृष्ट्वा संख्यां लिखत-
NCERT Solutions for Class 6 Sanskrit Chapter 12
NCERT Solutions for Class 6 Sanskrit Chapter 12
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 12
NCERT Solutions for Class 6 Sanskrit Chapter 12 

Official Site: https://ncert.nic.in

Class 6 NCERT Solutions

Leave a Reply