You are currently viewing NCERT Solutions for Class 6 Sanskrit Chapter 14

NCERT Solutions for Class 6 Sanskrit Chapter 14

NCERT Solutions for Class 6 Sanskrit Chapter 7

NCERT Class 6 Sanskrit Chapter 14 solutions are available here. This solution includes questions, answers, images, descriptions of the complete chapter 14 Class 6 Sanskrit. If you’re a Class 6 student who uses NCERT Textbook to learn Sanskrit, You will look for answers after you have learned the lesson

NCERT Solutions for Class 6 Sanskrit Chapter 14

You should also see a summary of Chapter 14 for a better understanding of chapter 14, Sanskrit, Class 6.

Q.1: अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-
NCERT Solutions for Class 6 Sanskrit Chapter 14
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 14 
Q.2: मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
प्रविशति	सेवकः	मूर्खः	नेतुम्	नीचैः	दुःखितः
(क) चतुरः    ………………..
(ख) आनेतुम्   ………………..
(ग) निर्गच्छति  ………………..
(घ) स्वामी    ………………..
(ङ) प्रसन्नः    ………………..
(च) उच्चैः  ………………..
Ans : (क) चतुरः   -  मूर्खः
(ख) आनेतुम्   - नेतुम्
(ग) निर्गच्छति -  प्रविशति
(घ) स्वामी    - सेवकः
(ङ) प्रसन्नः    - दुःखितः
(च) उच्चैः  - नीचैः 
Q.3: मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थनानि पूरयत-
इव	अपि	एव	च	उच्चैः
(क) बालकाः बालिकाः ………………. क्रीडाक्षेत्रे क्रीडन्ति।
(ख) मेघाः ……………….. गर्जन्ति।
(ग) बकः हंसः ……………….. श्वेतः भवति।
(घ) सत्यम् ……………….. जयते।
(ङ) अहं पठामि, त्वम् ……………….. पठ।
Ans : (क) बालकाः बालिकाः च क्रीडाक्षेत्रे क्रीडन्ति।
(ख) मेघाः उच्चै गर्जन्ति।
(ग) बकः हंसः इव श्वेतः भवति।
(घ) सत्यम् एव जयते।
(ङ) अहं पठामि, त्वम्  अपि पठ। 
Q.4: अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत-
(क) अजीजः गृहं गन्तुं किं वाञ्छति?
(ख) स्वामी मूर्खः आसीत् चतुरः वा?
(ग) अजीजः कां व्यथां श्रावयति?
(घ) अन्या मक्षिका कुत्र दशाति?
(ङ) स्वामी अजीजाय किं दातुं न इच्छति?
Ans : (क) अजीजः गृहं गन्तुं अवकाशं वाञ्छति।
(ख) स्वामी चतुरः आसीत्।
(ग) अजीजः वृद्धाम् व्यथां श्रावयति।
(घ) अन्या मक्षिका ललाटे दशाति।
(ङ) स्वामी अजीजाय धनम् दातुं न इच्छति। 
Q.5: निर्देशानुसारं लकारपरिवर्तनं कुरुत-
यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे)
- अजीजः पश्रिमी अस्ति।
(क) अहं शिक्षकाय धनं ददामि। (लृट्लकारे)
……………………………..
(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)
……………………………..
(ग) स्वामी उच्चैः वदति। (लृङ्लकारे)
……………………………..
(घ) अजीजः पेटिकां गृह्णाति। (लृट्लकारे)
……………………………..
(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे)
……………………………..
Ans : यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे)
- अजीजः पश्रिमी अस्ति।
(क) अहं शिक्षकाय धनं ददामि। (लृट्लकारे)
- अहं शिक्षकाय धनं दास्यामि।
(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)
- परिश्रमी जनः धनं प्राप्यति।
(ग) स्वामी उच्चैः वदति। (लृङ्लकारे)
- स्वामी उच्चै अवदत्।
(घ) अजीजः पेटिकां गृह्णाति। (लृट्लकारे)
- अजीजः पेटिकां गृहश्यति।
(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे)
- त्वम् उच्चै पठ। 
Q.6: अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।
(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।
(ख) अजीजः सरलः परिश्रमी च आसीत्।
(ग) अजीजः पेटिकाम् आनयति।
(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
(च) मक्षिके स्वामिनं दशतः।
Q.1: अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-
NCERT Solutions for Class 6 Sanskrit Chapter 14
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 14 
Q.2: मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
प्रविशति	सेवकः	मूर्खः	नेतुम्	नीचैः	दुःखितः
(क) चतुरः    ………………..
(ख) आनेतुम्   ………………..
(ग) निर्गच्छति  ………………..
(घ) स्वामी    ………………..
(ङ) प्रसन्नः    ………………..
(च) उच्चैः  ………………..
Ans : (क) चतुरः   -  मूर्खः
(ख) आनेतुम्   - नेतुम्
(ग) निर्गच्छति -  प्रविशति
(घ) स्वामी    - सेवकः
(ङ) प्रसन्नः    - दुःखितः
(च) उच्चैः  - नीचैः 
Q.3: मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थनानि पूरयत-
इव	अपि	एव	च	उच्चैः
(क) बालकाः बालिकाः ………………. क्रीडाक्षेत्रे क्रीडन्ति।
(ख) मेघाः ……………….. गर्जन्ति।
(ग) बकः हंसः ……………….. श्वेतः भवति।
(घ) सत्यम् ……………….. जयते।
(ङ) अहं पठामि, त्वम् ……………….. पठ।
Ans : (क) बालकाः बालिकाः च क्रीडाक्षेत्रे क्रीडन्ति।
(ख) मेघाः उच्चै गर्जन्ति।
(ग) बकः हंसः इव श्वेतः भवति।
(घ) सत्यम् एव जयते।
(ङ) अहं पठामि, त्वम्  अपि पठ। 
Q.4: अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत-
(क) अजीजः गृहं गन्तुं किं वाञ्छति?
(ख) स्वामी मूर्खः आसीत् चतुरः वा?
(ग) अजीजः कां व्यथां श्रावयति?
(घ) अन्या मक्षिका कुत्र दशाति?
(ङ) स्वामी अजीजाय किं दातुं न इच्छति?
Ans : (क) अजीजः गृहं गन्तुं अवकाशं वाञ्छति।
(ख) स्वामी चतुरः आसीत्।
(ग) अजीजः वृद्धाम् व्यथां श्रावयति।
(घ) अन्या मक्षिका ललाटे दशाति।
(ङ) स्वामी अजीजाय धनम् दातुं न इच्छति। 
Q.5: निर्देशानुसारं लकारपरिवर्तनं कुरुत-
यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे)
- अजीजः पश्रिमी अस्ति।
(क) अहं शिक्षकाय धनं ददामि। (लृट्लकारे)
……………………………..
(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)
……………………………..
(ग) स्वामी उच्चैः वदति। (लृङ्लकारे)
……………………………..
(घ) अजीजः पेटिकां गृह्णाति। (लृट्लकारे)
……………………………..
(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे)
……………………………..
Ans : यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे)
- अजीजः पश्रिमी अस्ति।
(क) अहं शिक्षकाय धनं ददामि। (लृट्लकारे)
- अहं शिक्षकाय धनं दास्यामि।
(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)
- परिश्रमी जनः धनं प्राप्यति।
(ग) स्वामी उच्चैः वदति। (लृङ्लकारे)
- स्वामी उच्चै अवदत्।
(घ) अजीजः पेटिकां गृह्णाति। (लृट्लकारे)
- अजीजः पेटिकां गृहश्यति।
(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे)
- त्वम् उच्चै पठ। 
Q.6: अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।
(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।
(ख) अजीजः सरलः परिश्रमी च आसीत्।
(ग) अजीजः पेटिकाम् आनयति।
(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
(च) मक्षिके स्वामिनं दशतः।
Ans : (क) अजीजः सरलः परिश्रमी च आसीत्।
(ख) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
(ग) अजीजः पेटिकाम् आनयति।
(घ) मक्षिके स्वामिनं दशतः।
(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
(च) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति। 

Class 6 NCERT Solution Chapter 14

Official Site: https://ncert.nic.in

Class 6 NCERT Solutions

Leave a Reply