
NCERT Class 6 Sanskrit Chapter 15 solutions are available here. This solution includes questions, answers, images, descriptions of the complete chapter 15 Class 6 Sanskrit. If you’re a Class 6 student who uses NCERT Textbook to learn Sanskrit, You will look for answers after you have learned the lesson
NCERT Solutions for Class 6 Sanskrit Chapter 15
You should also see a summary of Chapter 15 for a better understanding of chapter 15, Sanskrit, Class 6.
Class | 6 |
Subject | Sanskrit |
Book | Ruchira |
Chapter Number | 15 |
Class 6 NCERT Solution Chapter 15
Q.1: बालगीतं साभिनयं सस्वरं गायत।
Ans : DIY
Q.2: पद्यांशान् योजयत- मातुल! किरसि सितपरिधानम् ……………………….। तारकखचितं श्रावय गीतिम् ………………………..। त्वरितमेहि मां चन्द्रिकावितानम् ………………………। अतिशयविस्तृत कथं न स्नेहम् ……………………….। धवलं तव नीलाकाशः ……………………………।
Ans :![]()
Q.3: पद्यांशेषु रिक्तस्थानानि पूरयत- (क) प्रिय मातुल! ……………….. प्रीतिम्। (ख) कथं प्रयास्यसि ………………..। (ग) ……………….. क्वचिदवकाशः। (घ) ……………….. दास्यसि मातुलचन्द्र!। (ङ) कथमायासि न ……………….. गेहम्।
Ans : (क) प्रिय मातुल! वर्धय मे प्रीतिम्। (ख) कथं प्रयास्यसि मातुलचंद्र। (ग) नैव दृश्यते क्वचिदवकाशः। (घ) मह्यम् दास्यसि मातुलचन्द्र! (ङ) कथमायासि न भो! मम गेहम्।
Q.4: प्रश्नानाम् उत्तराणि लिखत- (क) अस्मिन् पाठे कः मातुलः? (ख) नीलाकाशः कीदृशः अस्ति? (ग) मातुलचन्द्रः किं न किरति? (घ) किं श्रावयितुं शिशुः चन्द्रं कथयति? (ङ) चन्द्रस्य सितपरिधानं कथम् अस्ति?
Ans : (क) अस्मिन् पाठे चन्द्रः मातुलः। (ख) नीलाकाशः अतिश्यविस्तृतः अस्ति। (ग) मातुलचन्द्रः स्नेहम् न किरति। (घ) गीतिं श्रावयितुं शिशुः चन्द्रं कथयति। (ङ) चन्द्रस्य सितपरिधानं तारकखचितं अस्ति।
Q.5: उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत- यथा- चन्द्रः – चन्द्र! (क) शिष्यः – ……………………. (ख) गोपालः – ……………………. यथा- बालिका – बालिके! (क) प्रियंवदा – ……………………. (ख) लता – ……………………. यथा- फलम् – फल! (क) मित्रम् – ……………………. (ख) पुस्तकम् – ……………………. यथा- रविः – रवे! (क) मुनि: – ……………………. (ख) कविः – ……………………. यथा- साधुः – साधो! (क) भानुः – ……………………. (ख) पशुः – ……………………. यथा- नदी – नदि! (क) देवी – ……………………. (ख) मानिनी – …………………….
Ans : यथा- चन्द्रः – चन्द्र! (क) शिष्यः – शिष्य! (ख) गोपालः – गोपाल! यथा- बालिका – बालिके! (क) प्रियंवदा – प्रियंवदे! (ख) लता – लते! यथा- फलम् – फल! (क) मित्रम् – मित्र! (ख) पुस्तकम् – पुस्तक! यथा- रविः – रवे! (क) मुनि: – मुने! (ख) कविः – कवे! यथा- साधुः – साधो! (क) भानुः – भानो! (ख) पशुः – पशो! यथा- नदी – नदि! (क) देवी – देवि! (ख) मानिनी – मानिनि!
Q.6: मञ्जूषात: उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत- कुतः कदा कुत्र कथं किम् (क) जगन्नाथपुरी ………………. अस्ति? (ख) त्वं ……………….. पुरीं गमिष्यसि? (ग) गङ्गानदी ……………….. प्रवहति? (घ) तव स्वास्थ्यं ……………….. अस्ति? (ङ) वर्षाकाले मयूराः ……………….. कुर्वन्ति?
Ans : (क) जगन्नाथपुरी कुत्र अस्ति? (ख) त्वं कदा पुरीं गमिष्यसि? (ग) गङ्गानदी कुतः प्रवहति? (घ) तव स्वास्थ्यं कथम् अस्ति? (ङ) वर्षाकाले मयूराः किम् कुर्वन्ति?
Q.7: तत्समशब्दान् लिखत- मामा …………………………….. मोर …………………………….. तारा …………………………….. कोयल …………………………….. कबूतर ……………………………..
Ans : मामा मातुल। मोर मयूरः तारा तारकम् कोयल कोकिलः कबूतर कपोतः
Official Site: https://ncert.nic.in