You are currently viewing NCERT Solutions for Class 6 Sanskrit Chapter 15

NCERT Solutions for Class 6 Sanskrit Chapter 15

NCERT Solutions for Class 6 Sanskrit Chapter 7

NCERT Class 6 Sanskrit Chapter 15 solutions are available here. This solution includes questions, answers, images, descriptions of the complete chapter 15 Class 6 Sanskrit. If you’re a Class 6 student who uses NCERT Textbook to learn Sanskrit, You will look for answers after you have learned the lesson

NCERT Solutions for Class 6 Sanskrit Chapter 15

You should also see a summary of Chapter 15 for a better understanding of chapter 15, Sanskrit, Class 6.

Class6
SubjectSanskrit
BookRuchira
Chapter Number15

Class 6 NCERT Solution Chapter 15

Q.1: बालगीतं साभिनयं सस्वरं गायत।
Ans : DIY 
Q.2: पद्यांशान्‌ योजयत-
मातुल! किरसि	सितपरिधानम् ……………………….।
तारकखचितं	श्रावय गीतिम् ………………………..।
त्वरितमेहि मां	चन्द्रिकावितानम् ………………………।
अतिशयविस्तृत	कथं न स्नेहम् ……………………….।
धवलं तव	नीलाकाशः ……………………………।
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 15 
Q.3: पद्यांशेषु रिक्तस्थानानि पूरयत-
(क) प्रिय मातुल!  ……………….. प्रीतिम्।
(ख) कथं प्रयास्यसि  ………………..।
(ग) ……………….. क्वचिदवकाशः।
(घ) ……………….. दास्यसि मातुलचन्द्र!।
(ङ) कथमायासि न ……………….. गेहम्।
Ans : (क) प्रिय मातुल!  वर्धय मे प्रीतिम्।
(ख) कथं प्रयास्यसि  मातुलचंद्र।
(ग) नैव दृश्यते क्वचिदवकाशः।
(घ) मह्यम् दास्यसि मातुलचन्द्र!
(ङ) कथमायासि न भो! मम गेहम्। 
Q.4: प्रश्नानाम् उत्तराणि लिखत-
(क) अस्मिन् पाठे कः मातुलः?
(ख) नीलाकाशः कीदृशः अस्ति?
(ग) मातुलचन्द्रः किं न किरति?
(घ) किं श्रावयितुं शिशुः चन्द्रं कथयति?
(ङ) चन्द्रस्य सितपरिधानं कथम् अस्ति?
Ans : (क) अस्मिन् पाठे चन्द्रः मातुलः।
(ख) नीलाकाशः अतिश्यविस्तृतः अस्ति।
(ग) मातुलचन्द्रः स्नेहम् न किरति।
(घ) गीतिं श्रावयितुं शिशुः चन्द्रं कथयति।
(ङ) चन्द्रस्य सितपरिधानं तारकखचितं अस्ति। 
Q.5: उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- चन्द्रः	–	चन्द्र!
(क) शिष्यः 	–	…………………….
(ख) गोपालः	–	…………………….
यथा- बालिका	–	बालिके!
(क) प्रियंवदा 	–	…………………….
(ख) लता	–	…………………….
यथा- फलम्	–	फल!
(क) मित्रम्	–	…………………….
(ख) पुस्तकम्	–	…………………….
यथा- रविः	–	रवे!
(क) मुनि:	–	…………………….
(ख) कविः	–	…………………….
यथा- साधुः	–	साधो!
(क) भानुः	–	…………………….
(ख) पशुः	–	…………………….
यथा- नदी	–	नदि!
(क) देवी		–	…………………….
(ख) मानिनी	–	…………………….
Ans : यथा- चन्द्रः	–	चन्द्र!
(क) शिष्यः 	–	शिष्य!
(ख) गोपालः	–	गोपाल!
यथा- बालिका	–	बालिके!
(क) प्रियंवदा	–	प्रियंवदे!
(ख) लता	–	लते!
यथा- फलम्	–	फल!
(क) मित्रम्	–	मित्र!
(ख) पुस्तकम्	–	पुस्तक!
यथा- रविः	–	रवे!
(क) मुनि:	–	मुने!
(ख) कविः	–	कवे!
यथा- साधुः	–	साधो!
(क) भानुः	–	भानो!
(ख) पशुः	–	पशो!
यथा- नदी	–	नदि!
(क) देवी		–	देवि!
(ख) मानिनी	–	मानिनि! 
Q.6: मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-
कुतः	कदा	कुत्र	कथं	किम्
(क) जगन्नाथपुरी ………………. अस्ति?
(ख) त्वं ……………….. पुरीं गमिष्यसि?
(ग) गङ्गानदी ……………….. प्रवहति?
(घ) तव स्वास्थ्यं ……………….. अस्ति?
(ङ) वर्षाकाले मयूराः ……………….. कुर्वन्ति?
Ans : (क) जगन्नाथपुरी कुत्र अस्ति?
(ख) त्वं कदा पुरीं गमिष्यसि?
(ग) गङ्गानदी कुतः प्रवहति?
(घ) तव स्वास्थ्यं कथम् अस्ति?
(ङ) वर्षाकाले मयूराः किम् कुर्वन्ति? 
Q.7: तत्समशब्दान् लिखत-
मामा	……………………………..
मोर	……………………………..
तारा	……………………………..
कोयल	……………………………..
कबूतर	……………………………..
Ans : मामा	मातुल।
मोर	मयूरः
तारा	तारकम्
कोयल	कोकिलः
कबूतर	कपोतः 

Official Site: https://ncert.nic.in

Class 6 NCERT Solutions

Leave a Reply