

NCERT Class 6 Sanskrit Chapter 7 solutions are available here. This solution includes questions, answers, images, descriptions of the complete chapter 7 Class 6 Sanskrit. If you’re a Class 6 student who uses NCERT Textbook to learn Sanskrit, You will look for answers after you have learned the lesson
CBSE Study Material Class 10 & 12 | |
Class 10th date Sheet 2021 - Released | Class 12th date sheet - Released |
Class 10th | Class 12th |
Syllabus | Syllabus |
Sample Papers | Sample Papers |
Question Papers | Question Papers |
Topper Answer Sheet | Topper Answer Sheet |
NCERT Study Material (Class 1- 12) | |
NCERT Notes | NCERT Solutions |
NCERT Books | English Grammar |
NCERT Solutions for Class 6 Sanskrit Chapter 7
You should also see a summary of Chapter 7 for a better understanding of chapter 7, Sanskrit, Class 6.
Class | 6 |
Subject | Sanskrit |
Book | Ruchira |
Chapter Number | 7 |
Class 6 NCERT Solution Chapter 7
Q.1: उच्चारणं कुरुत।
Ans : DIY
Q.2: मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत- अद्य अपि प्रातः कदा सर्वदा अधुना (क) ……………………. भ्रमणं स्वास्थ्याय भवति। (ख) ……………………. सत्यं वद। (ग) त्वं ………………… मातुलगृहं गमिष्यसि? (घ) दिनेशः विद्यालयं गच्छति, अहम् ………………………. तेन सह गच्छामि। (ङ) ……………………….. विज्ञानस्य युगः अस्ति। (च) ……………………….. रविवासरः अस्ति।
Ans : (क) प्रातः भ्रमणं स्वास्थ्याय भवति। (ख) सर्वदा सत्यं वद। (ग) त्वं कदा मातुलगृहं गमिष्यसि? (घ) दिनेशः विद्यालयं गच्छति, अहम् अपि तेन सह गच्छामि। (ङ) अधुना विज्ञानस्य युगः अस्ति। (च) अद्य रविवासरः अस्ति।
Q.3: अधोलिखितानां प्रश्नानाम् उत्तरं लिखत- (क) शृगालस्य मित्रं कः आसीत्? (ख) स्थालीतः कः भोजनं न अखादत्? (ग) बकः शृगालाय भोजने किम् अयच्छत्? (घ) शृगालस्य स्वभावः कीदृशः भवति?
Ans : (क) शृगालस्य मित्रं बकः आसीत्। (ख) स्थालीतः बकः भोजनं न अखादत्। (ग) बकः शृगालाय भोजने संकीर्णमुखे कलशे क्षीरोदनम् अयच्छत्। (घ) शृगालस्य स्वभावः कुटिलस्वभावः भवति।
Q.4: पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत- यथा – शत्रुः – मित्रम् सुखदम् …………………………. दुर्व्यवहार …………………………. शत्रुता …………………………. सायम् …………………………. अप्रसन्न …………………………. असमर्थः ………………………….
Ans :
Q.5: मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत-
Ans : एकदा एकः काकः पिपासितः आसीत्। सः जलं पातुम् इतस्ततः अभ्रमत्। परं कुत्राणि जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत्। घटे स्वल्पम् जलम् आसीत्। अतः सः जलम् पातुम् असमर्थः अभवत्। सः एकम् उपायम् अचिन्तयत्। सः पाषाणस्य खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् उपरि आगच्छत्। काकः जलं पीत्वा संतुष्टः अभवत्। परिश्रमेण एव कार्याणि सिध्यन्ति न तु मनोरथैः।
Q.6: तत्समशब्दान् लिखत- यथा- सियार शृगालः कौआ ……………… मक्खी ……………… बन्दर ……………… बगुला ……………… चोंच ……………… नाक ………………
Ans :
Official Site: https://ncert.nic.in