You are currently viewing NCERT Solutions for Class 6 Sanskrit Chapter 8

NCERT Solutions for Class 6 Sanskrit Chapter 8

NCERT Solutions for Class 6 Sanskrit Chapter 7

NCERT Class 8 Sanskrit Chapter solutions are available here. This solution includes questions, answers, images, descriptions of the complete chapter 8 Class 6 Sanskrit. If you’re a Class 6 student who uses NCERT Textbook to learn Sanskrit, You will look for answers after you have learned the lesson

NCERT Solutions for Class 6 Sanskrit Chapter 8

You should also see a summary of Chapter 8 for a better understanding of chapter 8 Sanskrit, Class 6.

Class6
SubjectSanskrit
BookRuchira
Chapter Number8

Class 6 NCERT Solution Chapter 8

Q.1: सर्वान् श्लोकान् सस्वरं गायत।
Ans : DIY 
Q.2: श्लोकांशान् योजयत-
NCERT Solutions for Class 6 Sanskrit Chapter 8
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 8 
Q.3: प्रश्नानाम् उत्तराणि लिखत-
(क) सर्वे जन्तवः केन तुष्यन्ति?
(ख) पिककाकयोः भेदः कता भवति?
(ग) कः गच्छन् योजनानां शातन्यपि याति?
(घ) अस्माभिः किं वक्तव्यम्?
Ans : (क) सर्वे जन्तवः प्रियवाक्येनप्रदानेन तुष्यन्ति?
(ख) पिककाकयोः भेदः वसंतसमये भवति।
(ग) पिपीलकः गच्छन् योजनानां शातन्यपि याति।
(घ) अस्माभिः प्रियं वक्तव्यम्। 
Q.4: उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं- ‘न’ इति लिखत-
NCERT Solutions for Class 6 Sanskrit Chapter 8
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 8 
Q.5: मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
ग्रन्थे	कोकिलः	  गरुडः	 सूर्यस्य	 कथने
वचने		…………………
वैनतेयः		………………….
पुस्तके		………………….
रवेः		………………….
पिकः		………………….
Ans : वचने - कथने
वैनतेयः	-  गरुडः
पुस्तके	-  ग्रन्थे
रवेः	-  सूर्यस्य
पिकः	- कोकिलः 
Q.6: विलोमपदानि योजयत-
NCERT Solutions for Class 6 Sanskrit Chapter 8
Ans : NCERT Solutions for Class 6 Sanskrit Chapter 8 

Official Site: https://ncert.nic.in

Class 6 NCERT Solutions

Leave a Reply