
NCERT Class 6 Sanskrit Chapter 9 solutions are available here. This solution includes questions, answers, images, descriptions of the complete chapter 9 Class 6 Sanskrit. If you’re a Class 6 student who uses NCERT Textbook to learn Sanskrit, You will look for answers after you have learned the lesson
CBSE Study Material Class 10 & 12 | |
Class 10th date Sheet 2021 - Released | Class 12th date sheet - Released |
Class 10th | Class 12th |
Syllabus | Syllabus |
Sample Papers | Sample Papers |
Question Papers | Question Papers |
Topper Answer Sheet | Topper Answer Sheet |
NCERT Study Material (Class 1- 12) | |
NCERT Notes | NCERT Solutions |
NCERT Books | English Grammar |
NCERT Solutions for Class 6 Sanskrit Chapter 9
You should also see a summary of Chapter 9 for a better understanding of chapter 9, Sanskrit, Class 6.
Class | 6 |
Subject | Sanskrit |
Book | Ruchira |
Chapter Number | 9 |
Class 6 NCERT Solution Chapter 9
Q.1: उच्चारणं कुरुत-
Ans : DIY
Q.2: निर्देशानुसारं परिवर्तनं कुरुत- यथा- अहं क्रीडामि। – (बहुवचने) – वयं क्रीडामः। (क) अहं नृत्यामि। – (बहुवचने) – ……………………………… (ख) त्वं पठसि। – (बहुवचने) – ……………………………… (ग) युवां गच्छथः। – (एकवचने) – ……………………………… (घ) अस्माकं पुस्तकानि। – (एकवचने) – ……………………………… (ङ) तव गृहम्। – (द्विवचने) – ………………………………
Ans : यथा- अहं क्रीडामि। – (बहुवचने) – वयं क्रीडामः। (क) अहं नृत्यामि। – (बहुवचने) – वयं नृत्यामः (ख) त्वं पठसि। – (बहुवचने) – यूयम् पठथ (ग) युवां गच्छथः। – (एकवचने) – त्वं गच्छसि (घ) अस्माकं पुस्तकानि। – (एकवचने) – मम पुस्तकम् (ङ) तव गृहम्। – (द्विवचने) – युवयोः गृहे
Q.3: कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत- (क) ……………………. पठामि। (वयम्/अहम्) (ख) ……………………. गच्छथः। (युवाम्/यूयम्) (ग) एतत् ………………… पुस्तकम्। (माम्/मम) (घ) ……………………….. क्रीडनकानि। (युष्मान्/युष्माकम्) (ङ) ……………………….. छात्रे स्वः। (वयम्/आवाम्)
Ans : (क) अहम् पठामि। (वयम्/अहम्) (ख) युवाम् गच्छथः। (युवाम्/यूयम्) (ग) एतत् मम पुस्तकम्। (माम्/मम) (घ) युष्मान् क्रीडनकानि। (युष्मान्/युष्माकम्) (ङ) आवाम् छात्रे स्वः। (वयम्/आवाम्)
Q.4: अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-
Ans : (क) यूयम् शिक्षिकां नंस्यथ। (ख) वयम् चित्राणि रचयामः। (ग) युवाम् कथां कथयिष्यथः। (घ) अहम् दूरदर्शनं पश्यामि। (ङ) त्वम् लेखं लेखिष्यसि। (च) आवाम् पुस्तकं पठिष्यावः।
Q.5: उचितपदैः वाक्यनिर्माणं कुरुत- मम तव आवयोः युवयोः अस्माकम् युष्माकम् यथा - एषा मम पुस्तका। (क) एतत् ……………………. गृहम् (ख) ……………………. मैत्री दृढा (ग) एषः ………………… विद्यालयः। (घ) एषा ……………………….. अध्यापिका। (ङ) भारतम् ……………………….. देशः। (च) एतानि ………………………… पुस्तकानि।
Ans : (क) एतत् मम गृहम् । (ख) आवयोः. मैत्री दृढा । (ग) एषः तव विद्यालयः। (घ) एषा युवयोः अध्यापिका । (ङ) भारतम् अस्माकम् देशः । (च) एतानि युष्माकम् पुस्तकानि ।
Q.6: वाक्यानि रचयत-
Ans :![]()
Q.7: एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत- यथा- एषः एते सः …………………………… ताः …………………………… त्वम् …………………………… एताः …………………………… तव …………………………… अस्माकम् …………………………… तानि ……………………………
Ans :![]()
Official Site: https://ncert.nic.in